Aditya Hrudayam Lyrics In English

Aditya Hrudayam ( Aditya Hridaya Stotra ) is an excellent means of worshiping Lord Sun, the basis of the life of the entire world. This stotra is mentioned in Valmiki Ramayana where Agastya Muni told about it to Lord Shri Ram.

॥ Aditya Hrudayam ॥

Viniyoga

Om Asya Aaditya Hridaya Stotra Syaagastya Rishiranushtup Chhandah, Aaditya Hridaya Bhuto Bhagavaan Brahmaa Devataa Nirastaa Shesha Vighnatayaa Brahma Vidyaa Siddhau Sarvatra Jaya Siddhau Cha Viniyogah ।

Rishyaadinyaasa

Om Agastya Rishaye Namah, Shirasi । Anushtup Chhandase Namah, Mukhe । Aaditya Hridaya Bhuta Brahma Devataayai Namah, Hridi । Om Beejaaya Namah, Guhye । Rashmimate Shaktaye Namah, Paadayoh । Om Tatsa Viturityaadi Gaayatree Keelakaaya Namah, Naabhau ।

Karanyaasa

Anganyaasa and Karanyaasa of this stotra is performed in three ways. Only from Pranav, from Gaayatree Mantra or six Naam Mantras eg ‘Rashmimate Namah’ etc. Here the types of Nyaasa to be done by chanting mantras are mentioned –

Om Rashmimate Angushthaa Bhyaam Namah । Om Samudyate Tarjanee Bhyaam Namah । Om Devaasura Namaskritaaya Madhyamaa Bhyaam Namah । Om Vivasvate Anaamikaa Bhyaam Namah । Om Bhaaskaraaya Kanishthikaa Bhyaam Namah । Om Bhuvaneshvaraaya Karatala Kara Prishthaa Bhyaam Namah ।

Hridayaadi Anganyaasa

Om Rashmimate Hridayaaya Namah । Om Samudyate Shirase Svaahaa । Om Devaasura Namaskritaaya Shikhaayai Vashat । Om Vivasvate Kavachaaya Hum । Om Bhaaskaraaya Netra Trayaaya Vaushat । Om Bhuvaneshvaraaya Astraaya Phat ।

In this way, after doing the Nyaasa one should meditate and bow to Lord Surya with the following mantra –

Om Bhurbhuvah Svah Tatsavitur Varenyam Bhargo Devasya Dheemahi Dhiyo Yo Nah Pracho Dayaat ।

After this Aditya Hrudayam should be recited.

Stotra

Tato Yuddha Parishraantam Samare Chintayaa Sthitam ।
Raavanam Chaagrato Drishtvaa Yuddhaaya Samupasthitam ॥1॥

Daiva Taishcha Samaagamya Drashtu Mabhyaagato Ranam ।
Upagamyaa Braveed Raama Magastyo Bhagavaanstadaa ॥2॥

Raama Raama Mahaa Baaho Shrinu Guhyam Sanaatanam ।
Yena Sarvaa Nareen Vatsa Samare Vijayishyase ॥3॥

Aaditya Hridayam Punyam Sarva Shatru Vinaashanam ।
Jayaavaham Japam Nitya Makshayam Paramam Shivam ॥4॥

Sarva Mangala Maangalyam Sarva Paapa Pranaashanam ।
Chintaa Shoka Prashamana Maayurvardhana Muttamam ॥5॥

Rashmi Mantam Samudyantam Devaasura Namaskritam ।
Pujayasva Vivasvantam Bhaaskaram Bhuvaneshvaram ॥6॥

Sarva Devaatmako Hyesha Tejasvee Rashmi Bhaavanah ।
Esha Devaasura Ganaan Llokaan Paati Gabhastibhih ॥7॥

Esha Brahmaa Cha Vishnushcha Shivah Skandah Prajaapatih ।
Mahendro Dhanadah Kaalo Yamah Somo Hyapaan Patih ॥8॥

Pitaro Vasavah Saadhyaa Ashvinau Maruto Manuh ।
Vaayurvahnih Prajaah Praana Ritukartaa Prabhaakarah ॥9॥

Aadityah Savitaa Suryah Khagah Pushaa Gabhastimaan ।
Suvarna Sadrisho Bhaanur Hiranyaretaa Divaakarah ॥10॥

Haridashvah Sahasraarchih Saptasaptir Mareechimaan ।
Timiron Mathanah Shambhu Stvashtaa Maartanda Konashumaan ॥11॥

Hiranya Garbhah Shishira Stapano Ahaskaro Ravih ।
Agnigarbho Aditeh Putrah Shankhah Shishira Naashanah ॥12॥

Vyoma Naatha Stamobhedee Rigyajuh Saama Paaragah ।
Ghana Vrishti Rapaan Mitro Vindhya Veethee Plavangamah ॥13॥

Aatapee Mandalee Mrityuh Pingalah Sarva Taapanah ।
Kavirvishvo Mahaatejaa Raktah Sarva Bhavodbhavah ॥14॥

Nakshatra Graha Taaraanaa Madhipo Vishva Bhaavanah ।
Teja Saamapi Tejasvee Dvaadashaatman Namoastu Te ॥15॥

Namah Purvaaya Giraye Pashchimaayaa Draye Namah ।
Jyotir Ganaanaam Pataye Dinaadhi Pataye Namah ॥16॥

Jayaaya Jaya Bhadraaya Haryashvaaya Namo Namah ।
Namo Namah Sahasraansho Aadityaaya Namo Namah ॥17॥

Namah Ugraaya Veeraaya Saarangaaya Namo Namah ।
Namah Padma Prabodhaaya Prachandaaya Namoastu Te ॥18॥

Brahmeshaanaa Chyuteshaaya Suraayaaditya Varchase ।
Bhaasvate Sarva Bhakshaaya Raudraaya Vapushe Namah ॥19॥

Tamoghnaaya Himaghnaaya Shatrughnaayaa Mitaatmane ।
Kritaghna Ghnaaya Devaaya Jyotishaam Pataye Namah ॥20॥

Taptachaamee Karaabhaaya Haraye Vishvakarmane ।
Namastamo Abhinighnaaya Ruchaye Loka Saakshine ॥21॥

Naashayatyesha Vai Bhutam Tamesha Srijati Prabhuh ।
Paayatyesha Tapatyesha Varshatyesha Gabhastibhih ॥22॥

Esha Supteshu Jaagarti Bhuteshu Pari Nishthitah ।
Esha Chaivaagni Hotram Cha Phalam Chaivaagni Hotrinaam ॥23॥

Devaashcha Krata Vashchaiva Kratunaam Phalameva Cha ।
Yaani Krityaani Lokeshu Sarveshu Parama Prabhuh ॥24॥

Enamaa Patsu Krichchhreshu Kaantaareshu Bhayeshu Cha ।
Keertayan Purushah Kashchinnaa Vaseedati Raaghava ॥25॥

Pujaya Svaina Mekaagro Deva Devam Jagatpatim ।
Etattri Gunitam Japtvaa Yuddheshu Vijayishyasi ॥26॥

Asmin Kshane Mahaabaaho Raavanam Tvam Jahishyasi ।
Evamuktvaa Tato Agastyo Jagaama Sa Yathaagatam ॥27॥

Etachchhrutvaa Mahaatejaa Nashta Shoko Abhavat Tadaa ।
Dhaarayaa Maasa Supreeto Raaghavah Prayataatmavaan ॥28॥

Aadityam Prekshya Japtvedam Param Harshama Vaaptavaan ।
Triraachamya Shuchir Bhutvaa Dhanuraadaaya Veeryavaan ॥29॥

Raavanam Prekshya Hrishtaatmaa Jayaartham Samupaagamat ।
Sarva Yatnena Mahataa Vritastasya Vadhe Abhavat ॥30॥

Atha Ravirvadanni Reekshya Raamam Mudita Manaah Paramam Prahrishya Maanah ।
Nishichara Pati Sankshayam Viditvaa Suragana Madhyagato Vachastva Reti ॥31॥

॥ Aditya Hrudayam Completed ॥

Also read:
Ram Raksha Stotra Lyrics In English

Leave a Comment