Vishnu Sahasranam Stotram Lyrics In English

Vishnu Sahasranam Stotram is mentioned in the Anushasana Parva of the Mahabharata. When Bhishma was on his death bed, he preached this auspicious hymn to Yudhishthira which contains the divine one thousand (1000) names of Lord Vishnu.

vishnu sahasranam, vishnu sahasranam lyrics in english
Shri Vishnu

Om
Shri Parmaatmane Namah
॥ Atha Shri Vishnu Sahasranam Stotram ॥

Yasya Smarana Maatrena Janma Sansaara Bandhanaat ।
Vimuchyate Namastasmai Vishnave Prabha Vishnave ।

Namah Samasta Bhutaa Naamaadi Bhutaaya Bhubhrite ।
Aneka Rupa Rupaaya Vishnave Prabha Vishnave ।

[ Vaishampaayana Uvaacha ]
Shrutvaa Dharmaana Sheshena Paavanaani Cha Sarvashah ।
Yudhishthirah Shaantanavam Punarevaabhya Bhaashata ॥1॥

[ Yudhishthira Uvaacha ]
Kimekam Daivatam Loke Kim Vaapyekam Paraayanam ।
Stuvantah Kam Kamarchantah Praapnuyurmaa Navaah Shubham ॥2॥

Ko Dharmah Sarva Dharmaanaam Bhavatah Paramo Matah ।
Kim Japanmuchyate Janturjanma Sansaara Bandhanaat ॥3॥

[ Bhishma Uvaacha ]
Jagatprabhum Devadeva Manantam Purushottamam ।
Stuvannaama Sahasrena Purushah Satatotthitah ॥4॥

Tameva Chaarcha Yannityam Bhaktyaa Purusha Mavyayam ।
Dhyaayan Stuvan Namasyamshcha Yajamaana Stameva Cha ॥5॥

Anaadi Nidhanam Vishnum Sarvaloka Maheshvaram ।
Lokaadhyaksham Stuvannityam Sarva Dukhaatigo Bhavet ॥6॥

Brahmanyam Sarva Dharmagyam Lokaanaam Kirti Vardhanam ।
Lokanaatham Mahadbhutam Sarvabhuta Bhavodbhavam ॥7॥

Esha Me Sarva Dharmaanaam Dharmoadhikatamo Matah ।
Yadbhaktyaa Pundarikaaksham Stavairar Chennarah Sadaa ॥8॥

Paramam Yo Mahattejah Paramam Yo Mahattapah ।
Paramam Yo Mahad Brahma Paramam Yah Paraayanam ॥9॥

Pavitraanaam Pavitram Yo Mangalaanaam Cha Mangalam ।
Daivatam Devataanaam Cha Bhutaanaam Yoavyayah Pitaa ॥10॥

Yatah Sarvaani Bhutaani Bhavantyaadi Yugaagame ।
Yasminshcha Pralayam Yaanti Punareva Yugakshaye ॥11॥

Tasya Loka Pradhaanasya Jagannaathasya Bhupate ।
Vishnornaama Sahasram Me Shrinu Paapa Bhayaapaham ॥12॥

Yaani Naamaani Gaunaani Vikhyaataani Mahaatmanah ।
Rishibhih Parigitaani Taani Vakshyaami Bhutaye ॥13॥

Om Vishvam Vishnur Vashatkaaro Bhutabhavya Bhavatprabhuh ।
Bhutakrid Bhutabhrid Bhaavo Bhutaatmaa Bhutabhaavanah ॥14॥

Names* – Om, 1 Vishvam, 2 Vishnuh, 3 Vashatkaarah, 4 Bhutabhavyabhavatprabhuh, 5 Bhutakrit, 6 Bhutabhrit, 7 Bhaavah, 8 Bhutaatmaa, 9 Bhutabhaavanah

Putaatmaa Paramaatmaa Cha Muktaanaam Paramaa Gatih ।
Avyayah Purushah Saakshi Kshetragyo Akshara Eva Cha ॥15॥

Names* – 10 Putaatmaa, 11 Paramaatmaa, 12 Muktaanaam Paramaa Gatih, 13 Avyayah, 14 Purushah, 15 Saakshi, 16 Kshetragyah, 17 Aksharah

Yogo Yogavidaan Netaa Pradhaana Purusheshvarah ।
Naarasingha Vapuh Shrimaan Keshavah Purushottamah ॥16॥

Names* – 18 Yogah, 19 Yogavidaam Netaa, 20 Pradhaanapurusheshvarah, 21 Naarasinghavapuh, 22 Shrimaan, 23 Keshavah, 24 Purushottamah

Sarvah Sharvah Shivah Sthaanur Bhutaadir Nidhiravyayah ।
Sambhavo Bhaavano Bhartaa Prabhavah Prabhurishvarah ॥17॥

Names* – 25 Sarvah, 26 Sharvah, 27 Shivah, 28 Sthaanuh, 29 Bhutaadih, 30 Nidhiravyayah, 31 Sambhavah, 32 Bhaavanah, 33 Bhartaa, 34 Prabhavah, 35 Prabhuh, 36 Ishvarah

Svayambhuh Shambhuraadityah Pushkaraaksho Mahaasvanah ।
Anaadi Nidhano Dhaataa Vidhaataa Dhaaturuttamah ॥18॥

Names* – 37 Svayambhuh, 38 Shambhuh, 39 Aadityah, 40 Pushkaraakshah, 41 Mahaasvanah, 42 Anaadinidhanah, 43 Dhaataa, 44 Vidhaataa, 45 Dhaaturuttamah

Aprameyo Hrishikeshah Padmanaabho Amaraprabhuh ।
Vishvakarmaa Manustvashtaa Sthavishthah Sthaviro Dhruvah ॥19॥

Names* – 46 Aprameyah, 47 Hrishikeshah, 48 Padmanaabhah, 49 Amaraprabhuh, 50 Vishvakarmaa, 51 Manuh, 52 Tvashtaa, 53 Sthavishthah, 54 Sthaviro Dhruvah

Agraahyah Shaashvatah Krishno Lohitaakshah Pratardanah ।
Prabhutas Trikakubdhaama Pavitram Mangalam Param ॥20॥

Names* – 55 Agraahyah, 56 Shaashvatah, 57 Krishnah, 58 Lohitaakshah, 59 Pratardanah, 60 Prabhutah, 61 Trikakubdhaama, 62 Pavitram, 63 Mangalam Param

Ishaanah Praanadah Praano Jyeshthah Shreshthah Prajaapatih ।
Hiranyagarbho Bhugarbho Maadhavo Madhusudanah ॥21॥

Names* – 64 Ishaanah, 65 Praanadah, 66 Praanah, 67 Jyeshthah, 68 Shreshthah, 69 Prajaapatih, 70 Hiranyagarbhah, 71 Bhugarbhah, 72 Maadhavah, 73 Madhusudanah

Ishvaro Vikrami Dhanvi Medhaavi Vikramah Kramah ।
Anuttamo Duraadharshah Kritagyah Kritiraatmavaan ॥22॥

Names* – 74 Ishvarah, 75 Vikrami, 76 Dhanvi, 77 Medhaavi, 78 Vikramah, 79 Kramah, 80 Anuttamah, 81 Duraadharshah, 82 Kritagyah, 83 Kritih, 84 Aatmavaan

Sureshah Sharanam Sharma Vishvaretaah Prajaabhavah ।
Ahah Samvatsaro Vyaalah Pratyayah Sarvadarshanah ॥23॥

Names* – 85 Sureshah, 86 Sharanam, 87 Sharma, 88 Vishvaretaah, 89 Prajaabhavah, 90 Ahah, 91 Samvatsarah, 92 Vyaalah, 93 Pratyayah, 94 Sarvadarshanah

Ajah Sarveshvarah Siddhah Siddhih Sarvaadirachyutah ।
Vrishaakapira Meyaatmaa Sarvayoga Vinihsritah ॥24॥

Names* – 95 Ajah, 96 Sarveshvarah, 97 Siddhah, 98 Siddhih, 99 Sarvaadih, 100 Achyutah, 101 Vrishaakapih, 102 Ameyaatmaa, 103 Sarvayogavinihsritah

Vasurva Sumanaah Satyah Samaatmaa Sammitah Samah ।
Amoghah Pundarikaaksho Vrishakarmaa Vrishaakritih ॥25॥

Names* – 104 Vasuh, 105 Vasumanaah, 106 Satyah, 107 Samaatmaa, 108 Asammitah, 109 Samah, 110 Amoghah, 111 Pundarikaakshah, 112 Vrishakarmaa, 113 Vrishaakritih

Rudro Bahushiraa Babhrur Vishvayonih Shuchi Shravaah ।
Amritah Shaashvatah Sthaanur Varaaroho Mahaatapaah ॥26॥

Names* – 114 Rudrah, 115 Bahushiraah, 116 Babhruh, 117 Vishvayonih, 118 Shuchishravaah, 119 Amritah, 120 Shaashvatasthaanuh, 121 Varaarohah, 122 Mahaatapaah

Sarvagah Sarvavidbhaanur Vishvakseno Janaardanah ।
Vedo Vedavida Vyango Vedaango Veda Vitkavih ॥27॥

Names* – 123 Sarvagah, 124 Sarvavidbhaanuh, 125 Vishvaksenah, 126 Janaardanah, 127 Vedah, 128 Vedavit, 129 Avyangah, 130 Vedaangah, 131 Vedavit, 132 Kavih

Lokaadhyakshah Suraadhyaksho Dharmaadhyakshah Kritaakritah ।
Chaturaatmaa Chaturvyuha Shchatur Danshtra Shchaturbhujah ॥28॥

Names* – 133 Lokaadhyakshah, 134 Suraadhyakshah, 135 Dharmaadhyakshah, 136 Kritaakritah, 137 Chaturaatmaa, 138 Chaturvyuhah, 139 Chaturdanshtrah, 140 Chaturbhujah

Bhraajishnur Bhojanam Bhoktaa Sahishnur Jagadaadijah ।
Anagho Vijayo Jetaa Vishvayonih Punarvasuh ॥29॥

Names* – 141 Bhraajishnuh, 142 Bhojanam, 143 Bhoktaa, 144 Sahishnuh, 145 Jagadaadijah, 146 Anaghah, 147 Vijayah, 148 Jetaa, 149 Vishvayonih, 150 Punarvasuh

Upendro Vaamanah Praanshura Moghah Shuchirurjitah ।
Atindrah Sangrahah Sargo Dhritaatmaa Niyamo Yamah ॥30॥

Names* – 151 Upendrah, 152 Vaamanah, 153 Praanshuh, 154 Amoghah, 155 Shuchih, 156 Urjitah, 157 Atindrah, 158 Sangrahah, 159 Sargah, 160 Dhritaatmaa, 161 Niyamah, 162 Yamah

Vedyo Vaidyah Sadaayogi Virahaa Maadhavo Madhuh ।
Atindriyo Mahaamaayo Mahotsaaho Mahaabalah ॥31॥

Names* – 163 Vedyah, 164 Vaidyah, 165 Sadaayogi, 166 Virahaa, 167 Maadhavah, 168 Madhuh, 169 Atindriyah, 170 Mahaamaayah, 171 Mahotsaahah, 172 Mahaabalah

Mahaabuddhir Mahaaviryo Mahaashaktir Mahaadyutih ।
Anirdeshyavapuh Shrimaana Meyaatmaa Mahaadridhrik ॥32॥

Names* – 173 Mahaabuddhih, 174 Mahaaviryah, 175 Mahaashaktih, 176 Mahaadyutih, 177 Anirdeshyavapuh, 178 Shrimaan, 179 Ameyaatmaa, 180 Mahaadridhrik

Maheshvaaso Mahibhartaa Shrinivaasah Sataam Gatih ।
Aniruddhah Suraanando Govindo Govidaam Patih ॥33॥

Names* – 181 Maheshvaasah, 182 Mahibhartaa, 183 Shrinivaasah, 184 Sataam Gatih, 185 Aniruddhah, 186 Suraanandah, 187 Govindah, 188 Govidaam Patih

Marichir Damano Hansah Suparno Bhujagottamah ।
Hiranyanaabhah Sutapaah Padmanaabhah Prajaapatih ॥34॥

Names* – 189 Marichih, 190 Damanah, 191 Hansah, 192 Suparnah, 193 Bhujagottamah, 194 Hiranyanaabhah, 195 Sutapaah, 196 Padmanaabhah, 197 Prajaapatih

Amrityuh Sarvadrik Singhah Sandhaataa Sandhimaan Sthirah ।
Ajo Durmarshanah Shaastaa Vishrutaatmaa Suraarihaa ॥35॥

Names* – 198 Amrityuh, 199 Sarvadrik, 200 Singhah, 201 Sandhaataa, 202 Sandhimaan, 203 Sthirah, 204 Ajah, 205 Durmarshanah, 206 Shaastaa, 207 Vishrutaatmaa, 208 Suraarihaa

Gurur Gurutamo Dhaama Satyah Satya Paraakramah ।
Nimisho Animishah Sragvi Vaachaspati Rudaaradhih ॥36॥

Names* – 209 Guruh, 210 Gurutamah, 211 Dhaama, 212 Satyah, 213 Satyaparaakramah, 214 Nimishah, 215 Animishah, 216 Sragvi, 217 Vaachaspatirudaaradhih

Agranir Graamanih Shrimaannyaayo Netaa Samiranah ।
Sahasramurdhaa Vishvaatmaa Sahasraakshah Sahasrapaat ॥37॥

Names* – 218 Agranih, 219 Graamanih, 220 Shrimaan, 221 Nyaayah, 222 Netaa, 223 Samiranah, 224 Sahasramurdhaa, 225 Vishvaatmaa, 226 Sahasraakshah, 227 Sahasrapaat

Aavartano Nivrittaatmaa Samvritah Sampramardanah ।
Ahah Samvartako Vahni Ranilo Dharanidharah ॥38॥

Names* – 228 Aavartanah, 229 Nivrittaatmaa, 230 Samvritah, 231 Sampramardanah, 232 Ahahsamvartakah, 233 Vahnih, 234 Anilah, 235 Dharanidharah

Suprasaadah Prasannaatmaa Vishvadhrig Vishvabhug Vibhuh ।
Satkartaa Satkritah Saadhur Jahnur Naaraayano Narah ॥39॥

Names* – 236 Suprasaadah, 237 Prasannaatmaa, 238 Vishvadhrik, 239 Vishvabhuk, 240 Vibhuh, 241 Satkartaa, 242 Satkritah, 243 Saadhuh, 244 Jahnuh, 245 Naaraayanah, 246 Narah

Asankhyeyo Aprameyaatmaa Vishishtah Shishta Krichchuchih ।
Siddhaarthah Siddha Sankalpah Siddhidah Siddhi Saadhanah ॥40॥

Names* – 247 Asankhyeyah, 248 Aprameyaatmaa, 249 Vishishtah, 250 Shishtakrit, 251 Shuchih, 252 Siddhaarthah, 253 Siddhasankalpah, 254 Siddhidah, 255 Siddhisaadhanah

Vrishaahi Vrishabho Vishnur Vrishaparvaa Vrishodarah ।
Vardhano Vardhamaanashcha Viviktah Shruti Saagarah ॥41॥

Names* – 256 Vrishaahi, 257 Vrishabhah, 258 Vishnuh, 259 Vrishaparvaa, 260 Vrishodarah, 261 Vardhanah, 262 Vardhamaanah, 263 Viviktah, 264 Shrutisaagarah

Subhujo Durdharo Vaagmi Mahendro Vasudo Vasuh ।
Naikarupo Brihad Rupah Shipivishtah Prakaashanah ॥42॥

Names* – 265 Subhujah, 266 Durdharah, 267 Vaagmi, 268 Mahendrah, 269 Vasudah, 270 Vasuh, 271 Naikarupah, 272 Brihad Rupah, 273 Shipivishtah, 274 Prakaashanah

Ojastejo Dyutidharah Prakaashaatmaa Prataapanah ।
Riddhah Spashtaaksharo Mantrash Chandraam Shurbhaaskara Dyutih ॥43॥

Names* – 275 Ojastejodyutidharah, 276 Prakaashaatmaa, 277 Prataapanah, 278 Riddhah, 279 Spashtaaksharah, 280 Mantrah, 281 Chandraanshuh, 282 Bhaaskaradyutih

Amritaam Shudbhavo Bhaanuh Shashabinduh Sureshvarah ।
Aushadham Jagatah Setuh Satyadharma Paraakramah ॥44॥

Names* – 283 Amritaanshudbhavah, 284 Bhaanuh, 285 Shashabinduh, 286 Sureshvarah, 287 Aushadham, 288 Jagatah Setuh, 289 SatyadharmaParaakramah

Bhutabhavya Bhavannaathah Pavanah Paavano Analah ।
Kaamahaa Kaamakrit Kaantah Kaamah Kaamapradah Prabhuh ॥45॥

Names* – 290 Bhutabhavyabhavannaathah, 291 Pavanah, 292 Paavanah, 293 Analah, 294 Kaamahaa, 295 Kaamakrit, 296 Kaantah, 297 Kaamah, 298 Kaamapradah, 299 Prabhuh

Yugaadikrid Yugaavarto Naikamaayo Mahaashanah ।
Adrishyo Avyakta Rupashcha Sahasrajid Anantajit ॥46॥

Names* – 300 Yugaadikrit, 301 Yugaavartah, 302 Naikamaayah, 303 Mahaashanah, 304 Adrishyah, 305 Avyaktarupah, 306 Sahasrajit, 307 Anantajit

Ishto Avishishtah Shishteshtah Shikhandi Nahusho Vrishah ।
Krodhahaa Krodha Kritkartaa Vishvabaahur Mahidharah ॥47॥

Names* – 308 Ishtah, 309 Avishishtah, 310 Shishteshtah, 311 Shikhandi, 312 Nahushah, 313 Vrishah, 314 Krodhahaa, 315 Krodhakritkartaa, 316 Vishvabaahuh, 317 Mahidharah

Achyutah Prathitah Praanah Praanado Vaasa Vaanujah ।
Apaam Nidhira Dhishthaanama Pramattah Pratishthitah ॥48॥

Names* – 318 Achyutah, 319 Prathitah, 320 Praanah, 321 Praanadah, 322 Vaasavaanujah, 323 Apaam Nidhih, 324 Adhishthaanam, 325 Apramattah, 326 Pratishthitah

Skandah Skandadharo Dhuryo Varado Vaayu Vaahanah ।
Vaasudevo Brihadbhaanu Raadidevah Purandarah ॥49॥

Names* – 327 Skandah, 328 Skandadharah, 329 Dhuryah, 330 Varadah, 331 Vaayuvaahanah, 332 Vaasudevah, 333 Brihadbhaanuh, 334 Aadidevah, 335 Purandarah

Ashoka Staarana Staarah Shurah Shaurir Janeshvarah ।
Anukulah Shataavartah Padmi Padma Nibhekshanah ॥50॥

Names* – 336 Ashokah, 337 Taaranah, 338 Taarah, 339 Shurah, 340 Shaurih, 341 Janeshvarah, 342 Anukulah, 343 Shataavartah, 344 Padmi, 345 Padmanibhekshanah

Padmanaabho Aravindaakshah Padmagarbhah Sharirabhrit ।
Maharddhir Riddho Vriddhaatmaa Mahaaksho Garudadhvajah ॥51॥

Names* – 346 Padmanaabhah, 347 Aravindaakshah, 348 Padmagarbhah, 349 Sharirabhrit, 350 Maharddhih, 351 Riddhah, 352 Vriddhaatmaa, 353 Mahaakshah, 354 Garudadhvajah

Atulah Sharabho Bhimah Samayagyo Havirharih ।
Sarvalakshana Lakshanyo Lakshmivaan Samitinjayah ॥52॥

Names* – 355 Atulah, 356 Sharabhah, 357 Bhimah, 358 Samayagyah, 359 Havirharih, 360 Sarvalakshanalakshanyah, 361 Lakshmivaan, 362 Samitinjayah

Viksharo Rohito Maargo Hetur Daamodarah Sahah ।
Mahidharo Mahaabhaago Vegavaana Mitaashanah ॥53॥

Names* – 363 Viksharah, 364 Rohitah, 365 Maargah, 366 Hetuh, 367 Daamodarah, 368 Sahah, 369 Mahidharah, 370 Mahaabhaagah, 371 Vegavaan, 372 Amitaashanah

Udbhavah Kshobhano Devah Shrigarbhah Parameshvarah ।
Karanam Kaaranam Kartaa Vikartaa Gahano Guhah ॥54॥

Names* – 373 Udbhavah, 374 Kshobhanah, 375 Devah, 376 Shrigarbhah, 377 Parameshvarah, 378 Karanam, 379 Kaaranam, 380 Kartaa, 381 Vikartaa, 382 Gahanah, 383 Guhah

Vyavasaayo Vyavasthaanah Sansthaanah Sthaanado Dhruvah ।
Pararddhih Parama Spashta Stushtah Pushtah Shubhekshanah ॥55॥

Names* – 384 Vyavasaayah, 385 Vyavasthaanah, 386 Sansthaanah, 387 Sthaanadah, 388 Dhruvah, 389 Pararddhih, 390 Paramaspashtah, 391 Tushtah, 392 Pushtah, 393 Shubhekshanah

Raamo Viraamo Virajo Maargo Neyo Nayoanayah ।
Virah Shaktimataam Shreshtho Dharmo Dharma Viduttamah ॥56॥

Names* – 394 Raamah, 395 Viraamah, 396 Virajah, 397 Maargah, 398 Neyah, 399 Nayah, 400 Anayah, 401 Virah, 402 Shaktimataam Shreshthah, 403 Dharmah, 404 Dharmaviduttamah

Vaikunthah Purushah Praanah Praanadah Pranavah Prithuh ।
Hiranyagarbhah Shatrughno Vyaapto Vaayura Dhokshajah ॥57॥

Names* – 405 Vaikunthah, 406 Purushah, 407 Praanah, 408 Praanadah, 409 Pranavah, 410 Prithuh, 411 Hiranyagarbhah, 412 Shatrughnah, 413 Vyaaptah, 414 Vaayuh, 415 Adhokshajah

Rituh Sudarshanah Kaalah Parameshthi Parigrahah ।
Ugrah Samvatsaro Daksho Vishraamo Vishva Dakshinah ॥58॥

Names* – 416 Rituh, 417 Sudarshanah, 418 Kaalah, 419 Parameshthi, 420 Parigrahah, 421 Ugrah, 422 Samvatsarah, 423 Dakshah, 424 Vishraamah, 425 Vishvadakshinah

Vistaarah Sthaavara Sthaanuh Pramaanam Bijamavyayam ।
Artho Anartho Mahaakosho Mahaabhogo Mahaadhanah ॥59॥

Names* – 426 Vistaarah, 427 Sthaavarasthaanuh, 428 Pramaanam, 429 Bijamavyayam, 430 Arthah, 431 Anarthah, 432 Mahaakoshah, 433 Mahaabhogah, 434 Mahaadhanah

Anirvinnah Sthavishtho Abhur Dharmayupo Mahaamakhah ।
Nakshatranemir Nakshatri Kshamah Kshaamah Samihanah ॥60॥

Names* – 435 Anirvinnah, 436 Sthavishthah, 437 Abhuh, 438 Dharmayupah, 439 Mahaamakhah, 440 Nakshatranemih, 441 Nakshatri, 442 Kshamah, 443 Kshaamah, 444 Samihanah

Yagya Ijyo Mahejyashcha Kratuh Satram Sataam Gatih ।
Sarvadarshi Vimuktaatmaa Sarvagyo Gyaana Muttamam ॥61॥

Names* – 445 Yagyah, 446 Ijyah, 447 Mahejyah, 448 Kratuh, 449 Satram, 450 Sataam Gatih, 451 Sarvadarshi, 452 Vimuktaatmaa, 453 Sarvagyah, 454 Gyaanamuttamam

Suvratah Sumukhah Sukshmah Sughoshah Sukhadah Suhrit ।
Manoharo Jitakrodho Virabaahur Vidaaranah ॥62॥

Names* – 455 Suvratah, 456 Sumukhah, 457 Sukshmah, 458 Sughoshah, 459 Sukhadah, 460 Suhrit, 461 Manoharah, 462 Jitakrodhah, 463 Virabaahuh, 464 Vidaaranah

Svaapanah Svavasho Vyaapi Naikaatmaa Naikakarma Krit ।
Vatsaro Vatsalo Vatsi Ratnagarbho Dhaneshvarah ॥63॥

Names* – 465 Svaapanah, 466 Svavashah, 467 Vyaapi, 468 Naikaatmaa, 469 Naikakarmakrit, 470 Vatsarah, 471 Vatsalah, 472 Vatsi, 473 Ratnagarbhah, 474 Dhaneshvarah

Dharma Gubdharma Kriddharmi Sadasat Kshara Maksharam ।
Avigyaataa Sahasraanshur Vidhaataa Krita Lakshanah ॥64॥

Names* – 475 Dharmagup, 476 Dharmakrit, 477 Dharmi, 478 Sat, 479 Asat, 480 Ksharam, 481 Aksharam, 482 Avigyaataa, 483 Sahasraanshuh, 484 Vidhaataa, 485 Kritalakshanah

Gabhastinemih Sattvasthah Singho Bhuta Maheshvarah ।
Aadidevo Mahaadevo Devesho Devabhrid Guruh ॥65॥

Names* – 486 Gabhastinemih, 487 Sattvasthah, 488 Singhah, 489 Bhutamaheshvarah, 490 Aadidevah, 491 Mahaadevah, 492 Deveshah, 493 Devabhridguruh

Uttaro Gopatir Goptaa Gyaanagamyah Puraatanah ।
Sharirabhuta Bhridbhoktaa Kapindro Bhuridakshinah ॥66॥

Names* – 494 Uttarah, 495 Gopatih, 496 Goptaa, 497 Gyaanagamyah, 498 Puraatanah, 499 Sharirabhutabhrit, 500 Bhoktaa, 501 Kapindrah, 502 Bhuridakshinah

Somapo Amritapah Somah Purujit Purusattamah ।
Vinayo Jayah Satyasandho Daashaarhah Saatvataam Patih ॥67॥

Names* – 503 Somapah, 504 Amritapah, 505 Somah, 506 Purujit, 507 Purusattamah, 508 Vinayah, 509 Jayah, 510 Satyasandhah, 511 Daashaarhah, 512 Saatvataam Patih

Jivo Vinayitaa Saakshi Mukundo Amita Vikramah ।
Ambho Nidhira Nantaatmaa Mahodadhi Shayo Antakah ॥68॥

Names* – 513 Jivah, 514 Vinayitaasaakshi, 515 Mukundah, 516 Amitavikramah, 517 Ambhonidhih, 518 Anantaatmaa, 519 Mahodadhishayah, 520 Antakah

Ajo Mahaarhah Svaabhaavyo Jitaamitrah Pramodanah ।
Aanando Nandano Nandah Satyadharmaa Trivikramah ॥69॥

Names* – 521 Ajah, 522 Mahaarhah, 523 Svaabhaavyah, 524 Jitaamitrah, 525 Pramodanah, 526 Aanandah, 527 Nandanah, 528 Nandah, 529 Satyadharmaa, 530 Trivikramah

Maharshih Kapilaachaaryah Kritagyo Medinipatih ।
Tripadas Tridashaadhyaksho Mahaashringah Kritaantakrit ॥70॥

Names* – 531 Maharshih Kapilaachaaryah, 532 Kritagyah, 533 Medinipatih, 534 Tripadah, 535 Tridashaadhyakshah, 536 Mahaashringah, 537 Kritaantakrit

Mahaavaraaho Govindah Sushenah Kanakaangadi ।
Guhyo Gabhiro Gahano Guptash Chakra Gadaadharah ॥71॥

Names* – 538 Mahaavaraahah, 539 Govindah, 540 Sushenah, 541 Kanakaangadi, 542 Guhyah, 543 Gabhirah, 544 Gahanah, 545 Guptah, 546 Chakragadaadharah

Vedhaah Svaango Ajitah Krishno Dridhah Sankarshano Achyutah ।
Varuno Vaaruno Vrikshah Pushkaraaksho Mahaamanaah ॥72॥

Names* – 547 Vedhaah, 548 Svaangah, 549 Ajitah, 550 Krishnah, 551 Dridhah, 552 Sankarshanoachyutah, 553 Varunah, 554 Vaarunah, 555 Vrikshah, 556 Pushkaraakshah, 557 Mahaamanaah

Bhagavaan Bhagahaa Nandi Vanamaali Halaayudhah ।
Aadityo Jyotiraadityah Sahishnur Gatisattamah ॥73॥

Names* – 558 Bhagavaan, 559 Bhagahaa, 560 Aanandi, 561 Vanamaali, 562 Halaayudhah, 563 Aadityah, 564 Jyotiraadityah, 565 Sahishnuh, 566 Gatisattamah

Sudhanvaa Khanda Parashur Daaruno Dravina Pradah ।
Divisprik Sarvadrig Vyaaso Vaachaspatira Yonijah ॥74॥

Names* – 567 Sudhanvaa, 568 Khandaparashuh, 569 Daarunah, 570 Dravinapradah, 571 Divisprik, 572 Sarvadrig Vyaasah, 573 Vaachaspatirayonijah

Trisaamaa Saamagah Saama Nirvaanam Bheshajam Bhishak ।
Sannyaasa Krichchhamah Shaanto Nishthaa Shaantih Paraayanam ॥75॥

Names* – 574 Trisaamaa, 575 Saamagah, 576 Saama, 577 Nirvaanam, 578 Bheshajam, 579 Bhishak, 580 Sanyaasakrit, 581 Shamah, 582 Shaantah, 583 Nishthaa, 584 Shaantih, 585 Paraayanam

Shubhaangah Shaantidah Srashtaa Kumudah Kuvaleshayah ।
Gohito Gopatir Goptaa Vrishabhaaksho Vrishapriyah ॥76॥

Names* – 586 Shubhaangah, 587 Shaantidah, 588 Srashtaa, 589 Kumudah, 590 Kuvaleshayah, 591 Gohitah, 592 Gopatih, 593 Goptaa, 594 Vrishabhaakshah, 595 Vrishapriyah

Anivarti Nivrittaatmaa Sanksheptaa Kshema Krichchhivah ।
Shrivatsa Vakshaah Shrivaasah Shripatih Shrimataam Varah ॥77॥

Names* – 596 Anivarti, 597 Nivrittaatmaa, 598 Sanksheptaa, 599 Kshemakrit, 600 Shivah, 601 Shrivatsavakshaah, 602 Shrivaasah, 603 Shripatih, 604 Shrimataam Varah

Shridah Shrishah Shrinivaasah Shrinidhih Shri Vibhaavanah ।
Shridharah Shrikarah Shreyah Shrimaanalloka Trayaashrayah ॥78॥

Names* – 605 Shridah, 606 Shrishah, 607 Shrinivaasah, 608 Shrinidhih, 609 Shrivibhaavanah, 610 Shridharah, 611 Shrikarah, 612 Shreyah, 613 Shrimaan, 614 Lokatrayaashrayah

Svakshah Svangah Shataanando Nandir Jyotir Ganeshvarah ।
Vijitaatmaa Vidheyaatmaa Satkirtish Chhinna Sanshayah ॥79॥

Names* – 615 Svakshah, 616 Svangah, 617 Shataanandah, 618 Nandih, 619 Jyotirganeshvarah, 620 Vijitaatmaa, 621 Avidheyaatmaa, 622 Satkirtih, 623 Chinnasanshayah

Udirnah Sarvatash Chakshu Ranishah Shaashvata Sthirah ।
Bhushayo Bhushano Bhutir Vishokah Shoka Naashanah ॥80॥

Names* – 624 Udirnah, 625 Sarvatashchakshuh, 626 Anishah, 627 Shaashvatasthirah, 628 Bhushayah, 629 Bhushanah, 630 Bhutih, 631 Vishokah, 632 Shokanaashanah

Archishmaanar Chitah Kumbho Vishuddhaatmaa Vishodhanah ।
Aniruddho Apratirathah Pradyumno Amita Vikramah ॥81॥

Names* – 633 Archishmaan, 634 Architah, 635 Kumbhah, 636 Vishuddhaatmaa, 637 Vishodhanah, 638 Aniruddhah, 639 Apratirathah, 640 Pradyumnah, 641 Amitavikramah

Kaalaneminihaa Virah Shaurih Shura Janeshvarah ।
Trilokaatmaa Trilokeshah Keshavah Keshihaa Harih ॥82॥

Names* – 642 Kaalaneminihaa, 643 Virah, 644 Shaurih, 645 Shurajaneshvarah, 646 Trilokaatmaa, 647 Trilokeshah, 648 Keshavah, 649 Keshihaa, 650 Harih

Kaamadevah Kaamapaalah Kaami Kaantah Kritaagamah ।
Anirdeshyavapur Vishnur Viro Ananto Dhananjayah ॥83॥

Names* – 651 Kaamadevah, 652 Kaamapaalah, 653 Kaami, 654 Kaantah, 655 Kritaagamah, 656 Anirdeshyavapuh, 657 Vishnuh, 658 Virah, 659 Anantah, 660 Dhananjayah

Brahmanyo Brahmakrid Brahmaa Brahma Brahma Vivardhanah ।
Brahmavid Braahmano Brahmi Brahmagyo Braahmana Priyah ॥84॥

Names* – 661 Brahmanyah, 662 Brahmakrit, 663 Brahmaa, 664 Brahma, 665 Brahmavivardhanah, 666 Brahmavit, 667 Braahmanah, 668 Brahmi, 669 Brahmagyah, 670 Braahmanapriyah

Mahaakramo Mahaakarmaa Mahaatejaa Mahoragah ।
Mahaakratur Mahaayajvaa Mahaayagyo Mahaahavih ॥85॥

Names* – 671 Mahaakramah, 672 Mahaakarmaa, 673 Mahaatejaah, 674 Mahoragah, 675 Mahaakratuh, 676 Mahaayajvaa, 677 Mahaayagyah, 678 Mahaahavih

Stavyah Stavapriyah Stotram Stutih Stotaa Ranapriyah ।
Purnah Purayitaa Punyah Punyakirti Ranaamayah ॥86॥

Names* – 679 Stavyah, 680 Stavapriyah, 681 Stotram, 682 Stutih, 683 Stotaa, 684 Ranapriyah, 685 Purnah, 686 Purayitaa, 687 Punyah, 688 Punyakirtih, 689 Anaamayah

Manojava Stirthakaro Vasuretaa Vasupradah ।
Vasuprado Vaasudevo Vasur Vasumanaa Havih ॥87॥

Names* – 690 Manojavah, 691 Tirthakarah, 692 Vasuretaah, 693 Vasupradah, 694 Vasupradah, 695 Vaasudevah, 696 Vasuh, 697 Vasumanaah, 698 Havih

Sadgatih Satkritih Sattaa Sadbhutih Satparaayanah ।
Shuraseno Yadushreshthah Sannivaasah Suyaamunah ॥88॥

Names* – 699 Sadgatih, 700 Satkritih, 701 Sattaa, 702 Sadbhutih, 703 Satparaayanah, 704 Shurasenah, 705 Yadushreshthah, 706 Sannivaasah, 707 Suyaamunah

Bhutaavaaso Vaasudevah Sarvaa Sunilayo Analah ।
Darpahaa Darpado Dripto Durdharo Athaaparaajitah ॥89॥

Names* – 708 Bhutaavaasah, 709 Vaasudevah, 710 Sarvaasunilayah, 711 Analah, 712 Darpahaa, 713 Darpadah, 714 Driptah, 715 Durdharah, 716 Aparaajitah

Vishvamurtir Mahaamurtir Diptamurtira Murtimaan ।
Anekamurtira Vyaktah Shatamurtih Shataananah ॥90॥

Names* – 717 Vishvamurtih, 718 Mahaamurtih, 719 Diptamurtih, 720 Amurtimaan, 721 Anekamurtih, 722 Avyaktah, 723 Shatamurtih, 724 Shataananah

Eko Naikah Savah Kah Kim Yattat Padamanuttamam ।
Lokabandhur Lokanaatho Maadhavo Bhakta Vatsalah ॥91॥

Names* – 725 Ekah, 726 Naikah, 727 Savah, 728 Kah, 729 Kim, 730 Yat, 731 Tat, 732 Padamanuttamam, 733 Lokabandhuh, 734 Lokanaathah, 735 Maadhavah, 736 Bhaktavatsalah

Suvarna Varno Hemaango Varaangash Chandanaangadi ।
Virahaa Vishamah Shunyo Ghritaashira Chalashchalah ॥92॥

Names* – 737 Suvarnavarnah, 738 Hemaangah, 739 Varaangah, 740 Chandanaangadi, 741 Virahaa, 742 Vishamah, 743 Shunyah, 744 Ghritaashih, 745 Achalah, 746 Chalah

Amaani Maanado Maanyo Lokasvaami Trilokadhrik ।
Sumedhaa Medhajo Dhanyah Satyamedhaa Dharaadharah ॥93॥

Names* – 747 Amaani, 748 Maanadah, 749 Maanyah, 750 Lokasvaami, 751 Trilokadhrik, 752 Sumedhaah, 753 Medhajah, 754 Dhanyah, 755 Satyamedhaah, 756 Dharaadharah

Tejovrisho Dyutidharah Sarva Shastra Bhritaam Varah ।
Pragraho Nigraho Vyagro Naikashringo Gadaagrajah ॥94॥

Names* – 757 Tejovrishah, 758 Dyutidharah, 759 Sarvashastrabhritaam Varah, 760 Pragrahah, 761 Nigrahah, 762 Vyagrah, 763 Naikashringah, 764 Gadaagrajah

Chaturmurtish Chaturbaahush Chaturvyuhash Chaturgatih ।
Chaturaatmaa Chaturbhaavash Chaturveda Videkapaat ॥95॥

Names* – 765 Chaturmurtih, 766 Chaturbaahuh, 767 Chaturvyuhah, 768 Chaturgatih, 769 Chaturaatmaa, 770 Chaturbhaavah, 771 Chaturvedavit, 772 Ekapaat

Samaavarto Anivrittaatmaa Durjayo Duratikramah ।
Durlabho Durgamo Durgo Duraavaaso Duraarihaa ॥96॥

Names* – 773 Samaavartah, 774 Anivrittaatmaa, 775 Durjayah, 776 Duratikramah, 777 Durlabhah, 778 Durgamah, 779 Durgah, 780 Duraavaasah, 781 Duraarihaa

Shubhaango Loka Saarangah Sutantu Stantu Vardhanah ।
Indrakarmaa Mahaakarmaa Kritakarmaa Kritaagamah ॥97॥

Names* – 782 Shubhaangah, 783 Lokasaarangah, 784 Sutantuh, 785 Tantuvardhanah, 786 Indrakarmaa, 787 Mahaakarmaa, 788 Kritakarmaa, 789 Kritaagamah

Udbhavah Sundarah Sundo Ratnanaabhah Sulochanah ।
Arko Vaajasanah Shringi Jayantah Sarva Vijjayi ॥98॥

Names* – 790 Udbhavah, 791 Sundarah, 792 Sundah, 793 Ratnanaabhah, 794 Sulochanah, 795 Arkah, 796 Vaajasanah, 797 Shringi, 798 Jayantah, 799 Sarvavijjayi

Suvarnabindu Rakshobhyah Sarva Vaagishvareshvarah ।
Mahaahrado Mahaagarto Mahaabhuto Mahaanidhih ॥99॥

Names* – 800 Suvarnabinduh, 801 Akshobhyah, 802 Sarvavaagishvareshvarah, 803 Mahaahradah, 804 Mahaagartah, 805 Mahaabhutah, 806 Mahaanidhih

Kumudah Kundarah Kundah Parjanyah Paavano Anilah ।
Amritaasho Amritavapuh Sarvagyah Sarvato Mukhah ॥100॥

Names* – 807 Kumudah, 808 Kundarah, 809 Kundah, 810 Parjanyah, 811 Paavanah, 812 Anilah, 813 Amritaashah, 814 Amritavapuh, 815 Sarvagyah, 816 Sarvatomukhah

Sulabhah Suvratah Siddhah Shatru Jichchhatru Taapanah ।
Nyagrodho Dumbaro Ashvatthash Chaanuraandhra Nishudanah ॥101॥

Names* – 817 Sulabhah, 818 Suvratah, 819 Siddhah, 820 Shatrujit, 821 Shatrutaapanah, 822 Nyagrodhah, 823 Udumbarah, 824 Ashvatthah, 825 Chaanuraandhranishudanah

Sahasraarchih Saptajihvah Saptaidhaah Saptavaahanah ।
Amurti Ranagho Achintyo Bhayakridbhaya Naashanah ॥102॥

Names* – 826 Sahasraarchih, 827 Saptajihvah, 828 Saptaidhaah, 829 Saptavaahanah, 830 Amurtih, 831 Anaghah, 832 Achintyah, 833 Bhayakrit, 834 Bhayanaashanah

Anurbrihat Krishah Sthulo Gunabhrinnir Guno Mahaan ।
Adhritah Svadhritah Svaasyah Praagvansho Vansha Varddhanah ॥103॥

Names* – 835 Anuh, 836 Brihat, 837 Krishah, 838 Sthulah, 839 Gunabhrit, 840 Nirgunah, 841 Mahaan, 842 Adhritah, 843 Svadhritah, 844 Svaasyah, 845 Praagvanshah, 846 Vanshavarddhanah

Bhaarabhrit Kathito Yogi Yogishah Sarva Kaamadah ।
Aashramah Shramanah Kshaamah Suparno Vaayu Vaahanah ॥104॥

Names* – 847 Bhaarabhrit, 848 Kathitah, 849 Yogi, 850 Yogishah, 851 Sarvakaamadah, 852 Aashramah, 853 Shramanah, 854 Kshaamah, 855 Suparnah, 856 Vaayuvaahanah

Dhanurdharo Dhanurvedo Dando Damayitaa Damah ।
Aparaajitah Sarvasaho Niyantaa Niyamo Ayamah ॥105॥

Names* – 857 Dhanurdharah, 858 Dhanurvedah, 859 Dandah, 860 Damayitaa, 861 Damah, 862 Aparaajitah, 863 Sarvasahah, 864 Niyantaa, 865 Aniyamah, 866 Ayamah

Sattvavaan Saattvikah Satyah Satyadharma Paraayanah ।
Abhipraayah Priyaarho Arhah Priyakrit Pritivardhanah ॥106॥

Names* – 867 Sattvavaan, 868 Saattvikah, 869 Satyah, 870 Satyadharmaparaayanah, 871 Abhipraayah, 872 Priyaarhah, 873 Arhah, 874 Priyakrit, 875 Pritivardhanah

Vihaaya Sagatir Jyotih Suruchir Hutabhugvibhuh ।
Ravir Virochanah Suryah Savitaa Ravilochanah ॥107॥

Names* – 876 Vihaayasagatih, 877 Jyotih, 878 Suruchih, 879 Hutabhuk, 880 Vibhuh, 881 Ravih, 882 Virochanah, 883 Suryah, 884 Savitaa, 885 Ravilochanah

Ananto Hutabhug Bhoktaa Sukhado Naikajo Agrajah ।
Anirvinnah Sadaamarshi Lokaa Dhishthaana Madbhutah ॥108॥

Names* – 886 Anantah, 887 Hutabhuk, 888 Bhoktaa, 889 Sukhadah, 890 Naikajah, 891 Agrajah, 892 Anirvinnah, 893 Sadaamarshi, 894 Lokaadhishthaanam, 895 Adbhutah

Sanaat Sanaatana Tamah Kapilah Kapi Rapyayah ।
Svastidah Svastikrit Svasti Svastibhuk Svasti Dakshinah ॥109॥

Names* – 896 Sanaat, 897 Sanaatanatamah, 898 Kapilah, 899 Kapih, 900 Apyayah, 901 Svastidah, 902 Svastikrit, 903 Svasti, 904 Svastibhuk, 905 Svastidakshinah

Araudrah Kundali Chakri Vikramyurjita Shaasanah ।
Shabdaatigah Shabdasahah Shishirah Sharvarikarah ॥110॥

Names* – 906 Araudrah, 907 Kundali, 908 Chakri, 909 Vikrami, 910 Urjitashaasanah, 911 Shabdaatigah, 912 Shabdasahah, 913 Shishirah, 914 Sharvarikarah

Akrurah Peshalo Daksho Dakshinah Kshaminaam Varah ।
Vidvattamo Vitabhayah Punya Shravana Kirtanah ॥111॥

Names* – 915 Akrurah, 916 Peshalah, 917 Dakshah, 918 Dakshinah, 919 Kshaminaam Varah, 920 Vidvattamah, 921 Vitabhayah, 922 Punyashravanakirtanah

Uttaarano Dushkritihaa Punyo Duh Svapna Naashanah ।
Virahaa Rakshanah Santo Jivanah Paryavasthitah ॥112॥

Names* – 923 Uttaaranah, 924 Dushkritihaa, 925 Punyah, 926 Duhsvapnanaashanah, 927 Virahaa, 928 Rakshanah, 929 Santah, 930 Jivanah, 931 Paryavasthitah

Anantarupo Anantashrir Jitamanyur Bhayaapahah ।
Chaturasro Gabhiraatmaa Vidisho Vyaadisho Dishah ॥113॥

Names* – 932 Anantarupah, 933 Anantashrih, 934 Jitamanyuh, 935 Bhayaapahah, 936 Chaturasrah, 937 Gabhiraatmaa, 938 Vidishah, 939 Vyaadishah, 940 Dishah

Anaadirbhur Bhuvo Lakshmih Suviro Ruchiraangadah ।
Janano Janajanmaadir Bhimo Bhima Paraakramah ॥114॥

Names* – 941 Anaadih, 942 Bhurbhuvah, 943 Lakshmih, 944 Suvirah, 945 Ruchiraangadah, 946 Jananah, 947 Janajanmaadih, 948 Bhimah, 949 Bhimaparaakramah

Aadhaara Nilayo Adhaataa Pushpahaasah Prajaagarah ।
Urdhvagah Satpathaachaarah Praanadah Pranavah Panah ॥115॥

Names* – 950 Aadhaaranilayah, 951 Adhaataa, 952 Pushpahaasah, 953 Prajaagarah, 954 Urdhvagah, 955 Satpathaachaarah, 956 Praanadah, 957 Pranavah, 958 Panah

Pramaanam Praana Nilayah Praana Bhritpraana Jivanah ।
Tattvam Tattva Videkaatmaa Janmamrityu Jaraatigah ॥116॥

Names* – 959 Pramaanam, 960 Praananilayah, 961 Praanabhrit, 962 Praanajivanah, 963 Tattvam, 964 Tattvavit, 965 Ekaatmaa, 966 Janmamrityujaraatigah

Bhurbhuvah Svasta Rustaarah Savitaa Prapitaamahah ।
Yagyo Yagyapatir Yajvaa Yagyaango Yagya Vaahanah ॥117॥

Names* – 967 Bhurbhuvahsvastaruh, 968 Taarah, 969 Savitaa, 970 Prapitaamahah, 971 Yagyah, 972 Yagyapatih, 973 Yajvaa, 974 Yagyaangah, 975 Yagyavaahanah

Yagyabhrid Yagyakrid Yagyi Yagyabhug Yagya Saadhanah ।
Yagyaantakrid Yagyaguhyam Annamannaada Eva Cha ॥118॥

Names* – 976 Yagyabhrit, 977 Yagyakrit, 978 Yagyi, 979 Yagyabhuk, 980 Yagyasaadhanah, 981 Yagyaantakrit, 982 Yagyaguhyam, 983 Annam, 984 Annaadah

Aatmayonih Svayamjaato Vaikhaanah Saama Gaayanah ।
Devaki Nandanah Srashtaa Kshitishah Paapa Naashanah ॥119॥

Names* – 985 Aatmayonih, 986 Svayamjaatah, 987 Vaikhaanah, 988 Saamagaayanah, 989 Devakinandanah, 990 Srashtaa, 991 Kshitishah, 992 Paapanaashanah

Shankha Bhrinnandaki Chakri Shaarnga Dhanvaa Gadaadharah ।
Rathaanga Paanira Kshobhyah Sarva Praharanaa Yudhah ॥120॥

Names* – 993 Shankhabhrit, 994 Nandaki, 995 Chakri, 996 Shaarngadhanvaa, 997 Gadaadharah, 998 Rathaangapaanih, 999 Akshobhyah, 1000 Sarvapraharanaayudhah

॥ Sarva Praharanaa Yudha Om Nama Iti ॥

Itidam Kirtaniyasya Keshavasya Mahaatmanah ।
Naamnaam Sahasram Divyaanaama Sheshena Prakirtitam ॥121॥

Ya Idam Shrinu Yaannityam Yashchaapi Parikirtayet ।
Naashubham Praapnu Yaatkinchitso Amutreha Cha Maanavah ॥122॥

Vedaantago Braahmanah Syaatkshatriyo Vijayi Bhavet ।
Vaishyo Dhana Samriddhah Syaachchhudrah Sukha Mavaapnuyaat ॥123॥

Dharmaarthi Praapnu Yaaddharma Marthaarthi Chaartha Maapnuyaat ।
Kaamaana Vaapnu Yaatkaami Prajaarthi Praapnu Yaatprajaam ॥124॥

Bhakti Maanyah Sadotthaaya Shuchi Stadgata Maanasah ।
Sahasram Vaasudevasya Naamnaa Metat Prakirtayet ॥125॥

Yashah Praapnoti Vipulam Gyaati Praadhaanya Meva Cha ।
Achalaam Shriya Maapnoti Shreyah Praapnotya Nuttamam ॥126॥

Na Bhayam Kvachidaapnoti Viryam Tejashcha Vindati ।
Bhavatya Rogo Dyutimaanbala Rupa Gunaanvitah ॥127॥

Rogaarto Muchyate Rogaad Baddho Muchyeta Bandhanaat ।
Bhayaan Muchyeta Bhitastu Muchyetaa Panna Aapadah ॥128॥

Durgaanyati Taratyaashu Purushah Purushottamam ।
Stuvannaama Sahasrena Nityam Bhakti Samanvitah ॥129॥

Vaasudevaa Shrayo Martyo Vaasudeva Paraayanah ।
Sarvapaapa Vishuddhaatmaa Yaati Brahma Sanaatanam ॥130॥

Na Vaasudeva Bhaktaanaama Shubham Vidyate Kvachit ।
Janmamrityu Jaraa Vyaadhi Bhayam Naivo Pajaayate ॥131॥

Imam Stava Madhiyaanah Shraddhaa Bhakti Samanvitah ।
Yujyetaatma Sukha Kshaanti Shridhriti Smriti Kirtibhih ॥132॥

Na Krodho Na Cha Maatsaryam Na Lobho Naashubhaa Matih ।
Bhavanti Krita Punyaanaam Bhaktaanaam Purushottame ॥133॥

Dyauh Sachandraarka Nakshatraa Kham Disho Bhurmaho Dadhih ।
Vaasudevasya Viryena Vidhritaani Mahaatmanah ॥134॥

Sasuraasura Gandharvam Sayakshora Garaakshasam ।
Jagadvashe Vartatedam Krishnasya Sacharaacharam ॥135॥

Indriyaani Mano Buddhih Sattvam Tejo Balam Dhritih ।
Vaasudevaatma Kaanyaahuh Kshetram Kshetragya Eva Cha ॥136॥

Sarvaa Gamaa Naamaachaarah Prathamam Parikalpate ।
Aachaara Prabhavo Dharmo Dharmasya Prabhura Chyutah ॥137॥

Rishayah Pitaro Devaa Mahaa Bhutaani Dhaatavah ।
Jangamaa Jangamam Chedam Jagannaaraayanodbhavam ॥138॥

Yogo Gyaanam Tathaa Saankhyam Vidyaah Shilpaadi Karma Cha ।
Vedaah Shaastraani Vigyaana Metatsarvam Janaardanaat ॥139॥

Eko Vishnur Mahadbhutam Prithag Bhutaanya Nekashah ।
Trinllokaanvyaapya Bhutaatmaa Bhunkte Vishva Bhuga Vyayah ॥140॥

Imam Stavam Bhagavato Vishnor Vyaasena Kirtitam ।
Pathedya Ichchhet Purushah Shreyah Praaptum Sukhaani Cha ॥141॥

Vishveshvara Majam Devam Jagatah Prabha Vaapyayam ।
Bhajanti Ye Pushkaraaksham Na Te Yaanti Paraabhavam ॥142॥

॥ Shri Vishnu Sahasranam Stotram Complete ॥

* Names are given here just for reference, not a part of Shri Vishnu Sahasranam Stotram.

श्री विष्णु सहस्रनाम हिंदी में पढ़ें

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ।

Leave a Comment